Vasavi Jayanthi: Invoke the Wish-Fulfilling Goddess of this Yuga For Protection, Divine Wisdom, Prosperity & Success JOIN NOW
Search

1000 Names of Sri Krishna | Krishna Sahasranama Stotram Lyrics in English

August 9, 2022 | Total Views : 2,848
Zoom In Zoom Out Print

Sri Krishna Sahasranama Stotram

Hindus often recite the names of their deities as part of their worship rituals. These names are like sacred Mantras, and repeating them several times is believed to bring many benefits and the blessings of the concerned deity. There can be 108 names or 1000 names for the deity. ‘Sahasranama’ means ‘1000 names’. 

One of the several avatars of the Hindu deity, Lord Vishnu, Krishna is a major divinity in Hinduism. He plays an important role in the Mahabharata epic, where he is an ally and relative of the Pandava princes who go to war with their cousins, the Kauravas. He is also known for his many lovers and wives. But in symbolic terms, his lovers represent his devotees who long to be one with him.  

Lord Krishna’s birthday is celebrated as Krishna Jayanthi/Krishna Janmashtami. Apart from performing Poojas and Homas to the deity, devotees also chant the Krishna Sahasranamam on this occasion to invoke Krishna’s blessings.

Benefits of Chanting Krishna Sahasranamam

  • It helps you attain success in all endeavors.
  • It boosts love and relationships.
  • It removes many fears - of disease, old age, death, the loss of beauty, intelligence, strength, etc.
  • It can free one from the karmic cycle by enabling one to do good karma.
  • It makes one more spiritual and leads one to Moksha or salvation.

Shri Krishna Sahasranama Stotram Lyrics in English:

srimadrukmimahipalavamsaraksamanih sthirah ।
raja hariharah ksonim raksatyambudhimekhalam ।1 ॥
sa raja sarvatantrajñah samabhyarcya varapradam ।
devam sriyah patim stutya samastaudvedaveditam ॥ 2 ॥
tasya hrstasayah stutya visnurgopamganavrtah ।
sa pimchasyamalam rupam pimchottamsamadarsayat ॥ 3 ॥
sa punah svatmavinyastacittam hariharam nrpam ।
abhisicya krpavarsairabhasata krtamjalim ॥ 4 ॥
sribhagavanuvaca ।
mamavehi mahabhaga krsnam krtyavidam vara ।
purahsthito’smi tvadbhaktya purnassantu manorathah ॥ 5 ॥
samraksanaya sistanam dustanam siksanaya ca ।
samrddhyai vedadharmanam mamamsatvamihoditah ॥ 6 ॥
rajannamasahasrena ramo namnam stutastvaya ।
so’ham sarvavido tasmatprasanno’smi visesatah ॥ 7 ॥
mamapi tvam mahabhaga madiyacaritatmana ।
samprinaya sahasrena namnam sarvarthadayinam ॥ 8 ॥
parasarena munina vyasenamnayardasina ।
svatmabhaja sukenapi sukte’pyetadvibhavitam ॥ 9 ॥
tam hi tvamanusandhehi sahasrasirasam prabhum ।
dattanyesu maya nyastam sahasram raksayisyati ॥ 10 ॥
idam visvahitarthaya rasanaramgagocaram ।
prakasaya tvam medinyam paramagamasammatam ॥ 11 ॥
idam sathaya murkhaya nastikaya vikirnine ।
asuyine’hitayapi na prakasyam kadacana ॥ 12 ॥
vivekine visuddhaya vedamarganusarine ।
astikayatmanisthaya svatmanyanusrtodayam ॥ 13 ॥
krsnanamasahasram vai krtadhiretadirayet ।
viniyogah
Om asya srikrsnasahasranamastotramantrasya parasararsih,
anustup chandah, srikrsnah paramatma devata,
srikrsneti bijam, srivallabheti saktih, sarngiti kilakam,
srikrsnaprityarthe jape viniyogah ॥

nyasah
parasaraya rsaye namah iti sirasi,
anustup chandase namah iti mukhe,
gopalakrsnadevatayai namah, iti hrdaye,
srikrsnaya bijaya namah iti guhye, srivallabhaya saktyai namah iti
padayoh,
sarngadharaya kilakaya namah iti sarvamge ॥

karanyasah
srikrsna ityarabhya suravamsaikadhirityantani amgusthabhyam namah ।
saurirityarabhya svabhasodbhasitavraja ityantani tarjanibhyam namah ।
krtatmavidyavinyasetyarabhya prasthanasakataruḍha iti madhyamabhyam namah,
vrmdavanakrtalaya ityarabhya madhurajanaviksita ityanamikabhyam namah,
rajakapratighataka ityarabhya dvarakapurakalpana iti kanisthikabhyam namah
dvarakanilaya ityarabhya parasara iti karatalakaraprsthabhyam namah,
evam hrdayadinyasah ॥
dhyanam ।
kesamcitpremapumsam vigalitamanasam balalilavilasam
kesam gopalalilankitarasikatanurvenuvadyena devam ।
kesam vamasamaje janitamanasijo daityadarpapahaivam
jñatva bhinnabhilasam sa jayati jagatamisvarastadrso’bhut ॥ 1 ॥
ksirabdhau krtasamstavassuraganairbrahmadibhih panḍitaih
prodbhuto vasudevasadmani muda cikriḍa yo gokule ।
kamsadhvamsakrte jagama madhuram saramasadvarakam
gopalo’khilagopikajanasakhah payadapayat sa nah ॥ 2 ॥

phullendivarakantiminduvadanam barhavatamsapriyam
srivatsankamudarakaustubhadharam pitambaram sundaram ।
gopinam nayanotpalarcitatanum gogopasamghavrtam
govindam kalavenuvadanaratam divyamgabhusam bhaje ॥ 3 ॥
Om
krsnah srivallabhah sarngi visvaksenah svasiddhidah ।
ksirodadhama vyuhesah sesasayi jaganmayah ॥ 1 ॥
bhaktigamyah traimurtirbharartavasudhastutah ।
devadevo dayasindhurdevadevasikhamanih ॥ 2 ॥
sukhabhavassukhadharo mukundo muditasayah ।
avikriyah kriyamurtiradhyatmasvasvarupavan ॥ 3 ॥
sistabhilaksyo bhutatma dharmatranarthacestitah ।
antaryami kalarupah kalavayavasaksikah ॥ 4 ॥
vasudhayasaharano naradapreranonmukhah ।
prabhusnurnaradodgito lokaraksaparayanah ॥ 5 ॥
rauhineyakrtanando yogajñananiyojakah ।
mahaguhantarniksiptah puranavapuratmavan ॥ 6 ॥
suravamsaikadhissaurih kamsasamkavisadakrt ।
vasudevollasacchaktirdevakyastamagarbhagah ॥ 7 ॥

vasudevasutah srimandevakinandano harih ।
ascaryabalah srivatsalaksmavaksascaturbhujah ॥ 8 ॥
svabhavotkrstasadbhavah krsnastamyantasambhavah ।
prajapatyarksasambhuto nisithasamayoditah ॥ 9 ॥
samkhacakragadapadmapanih padmanibheksanah ।
kiriti kaustubhoraskah sphuranmakarakunḍalah ॥ 10 ॥
pitavasa ghanasyamah kumcitamcitakuntalah ।
suvyaktavyaktabharanah sutikagrhabhusanah ॥ 11 ॥
karagarandhakaraghnah pitrpragjanmasucakah ।
vasudevastutah stotram tapatrayanivaranah ॥ 12 ॥
niravadyah kriyamurtirnyayavakyaniyojakah ।
adrstacestah kutastho dhrtalaukikavigrahah ॥ 13 ॥
maharsimanasollaso mahimamgaladayakah ।
santositasuravratah sadhucittaprasadakah ॥ 14 ॥
janakopayanirdesta devakinayanotsavah ।
pitrpanipariskaro mohitagararaksakah ॥ 15 ॥
svasaktyuddhatitasesakapatah pitrvahakah ।
sesoragaphanacchatrassesoktakhyasahasrakah ॥ 16 ॥
yamunapuravidhvamsi svabhasodbhasitavrajah ।
krtatmavidyavinyaso yogamayagrasambhavah ॥ 17 ॥
durganiveditodbhavo yasodatalpasayakah ।
nandagopotsavasphurtirvrajanandakarodayah ॥ 18 ॥
sujatajatakarma srirgopibhadroktinirvrtah ।
alikanidropagamah putanastanapiḍanah ॥ 19 ॥
stanyattaputanapranah putanakrosakarakah ।
vinyastaraksagodhuliryasodakaralalitah ॥ 20 ॥
nandaghratasiromadhyah putanasugatipradah ।
balah paryamkanidralurmukharpitapadamgulih ॥ 21 ॥
amjanasnigdhanayanah paryayamkuritasmitah ।
lilaksastaralalokassakatasurabhamjanah ॥ 22 ॥
dvijoditasvastyayano mamtraputajalaplutah ।
yasodotsamgaparyamko yasodamukhaviksakah ॥ 23 ॥
yasodastanyamuditastrnavartadidussahah ।
trnavartasuradhvamsi matrvismayakarakah ॥ 24 ॥
prasastanamakarano janucamkramanotsukah ।
vyalambiculikaratno ghosagopapraharsanah ॥ 25 ॥
svamukhapratibimbarthi grivavyaghranakhojjvalah ।
pamkanuleparuciro mamsalorukatitatah ॥ 26 ॥
ghrstajanukaradvamdvah pratibimbanukarakrt ।
avyaktavarnavagvrttih smitalaksyaradodgmah ॥ 27 ॥
dhatrikarasamalambi praskhalaccitracamkramah ।
anurupavayasyaḍhyascarukaumaracapalah ॥ 28 ॥
vatsapucchasamakrsto vatsapucchavikarsanah ।
vismaritanyavyaparo gopagopimudavahah ॥ 29 ॥
akalavatsanirmokta vrajavyakrosasusmitah ।
navanitamahacoro darakaharadayakah ॥ 30 ॥
pitholukhalasopanah ksirabhanḍavibhedanah ।
sikyabhanḍasamakarsi dhvantagarapravesakrt ॥ 31 ॥
bhusaratnaprakasaḍhyo gopyupalambhabhartsitah ।
paragadhusarakaro mrdbhaksanakrteksanah ॥ 32 ॥
baloktamrtkatharambho mitrantarguḍhavigrahah ।
krtasantrasalolakso jananipratyayavahah ॥33।
matrdrsyattavadano vaktralaksyacaracarah ।
yasodalalitasvatma svayam svacchandyamohanah ॥ 34 ॥
savitrisnehasamslistah savitristanalolupah ।
navanitarthanaprahvo navanitamahasanah ॥ 35 ॥
mrsakopaprakampostho gosthamganavilokanah ।
dadhimanthaghatibhetta kikimnikvanasucitah ॥ 36 ॥
haiyamgavinarasiko mrsasruscauryasamkitah ।
jananisramavijñata damabandhaniyamtritah ॥ 37 ॥
damakalpascalapamgo gaḍholukhalabandhanah ।
akrstolukhalo’nantah kuberasutasapavit ॥। 38 ॥
naradoktiparamarsi yamalarjunabhamjanah ।
dhanadatmajasamghusto nandamocitabandhanah ॥ 39 ॥
balakodgitanirato bahuksepoditapriyah ।
atmajño mitravasago gopigitagunodayah ॥ 40 ॥
prasthanasakataruḍho vrndavanakrtalayah ।
govatsapalanaikagro nanakriḍaparicchadah ॥ 41 ॥
ksepaniksepanaprito venuvadyavisaradah ।
vrsavatsanukarano vrsadhvaniviḍambanah ॥ 42 ॥
niyuddhalilasamhrstah kujanukrtakokilah ।
upattahamsagamanassarvajanturutanukrt ॥ 43 ॥
bhrmganukari dadhyannacoro vatsapurassarah ।
bali bakasuragrahi bakatalupradahakah ॥ 44 ॥
bhitagoparbhakahuto bakacamcuvidaranah ।
bakasurarirgopalo balo baladbhutavahah ॥ 45 ॥
balabhadrasamaslistah krtakriḍanilayanah ।
kriḍasetunidhanajñah plavamgotplavano’dbhutah ॥ 46 ॥
kandukakriḍano luptanandadibhavavedanah ।
sumano’lamkrtasirah svadusnigdhannasikyabhrt ॥ 47 ॥
gumjapralambanacchannah pimchairalakavesakrt ।
vanyasanapriyah srmgaravakaritavatsakah ॥ 48 ॥
manojñapallavottamsapuspasvecchattasatpadah ।
mamjusimjitamamjiracaranah karakamkanah ॥ 49 ॥
anyonyasasanah kiḍapatuh paramakaitavah ।
pratidhvanapramuditah sakhacaturacamkramah ॥ 50 ॥
aghadanavasamharta vrajavighnavinasanah ।
vrajasamjivanah sreyonidhirdanavamuktidah ॥ 51 ॥
kalindipulinasinassahabhuktavrajarbhakah ।
kaksajatharavinyastavenurvallavacestitah ॥ 52 ॥
bhujasandhyantaranyastasrmgavetrah sucismitah ।
vamapanisthadadhyannakabalah kalabhasanah ॥ 53 ॥
amgulyantaravinyastaphalah paramapavanah ।
adrsyatarnakanvesi vallavarbhakabhitiha ॥ 54 ॥
adrstavatsapavrato brahmavijñatavaibhavah ।
govatsavatsapanvesi virat-purusavigrahah ॥ 55 ॥
svasamkalpanurupartho vatsavatsaparupadhrk ।
yathavatsakriyarupo yathasthananivesanah ॥ 56 ॥
yathavrajarbhakakaro gogopistanyapassukhi ।
ciradvalohito danto brahmavijñatavaibhavah ॥ 57 ॥
vicitrasaktirvyalinasrstagovatsavatsapah ।
brahmatrapakaro dhatrstutassarvarthasadhakah ॥ 58 ॥
brahma brahmamayo’vyaktastejorupassukhatmakah ।
niruktam vyakrtirvyakto niralambanabhavanah ॥ 59 ॥
prabhavisnuratantriko devapaksartharupadhrk ।
akamassarvavedadiraniyasthularupavan ॥ 60 ॥
vyapi vyapyah krpakarta vicitracarasammatah ।
chandomayah pradhanatma murtamurtidvayakrtih ॥ 61 ॥
anekamurtirakrodhah parah prakrtirakramah ।
sakalavaranopetassarvadevo mahesvarah ॥ 62 ॥
mahaprabhavanah purvavatsavatsapadarsakah ।
krsnayadavagopalo gopalokanaharsitah ॥ 63 ॥
smiteksaharsitabrahma bhaktavatsalavakpriyah ।
brahmanandasrudhautamghrirlilavaicitryakovidah ॥ 64 ॥
balabhadraikahrdayo namakaritagokulah ।
gopalabalako bhavyo rajjuyajñopavitavan ॥ 65 ॥
vrksacchayahatasantirgopotsamgopabarhanah ।
gopasamvahitapado gopavyajanavijitah ॥66।
gopaganasukhonnidrah sridamarjitasauhrdah ।
sunandasuhrdekatma subalapranaramjanah ॥ 67 ॥
talivanakrtakriḍo balapatitadhenukah ।
gopisaubhagyasambhavyo godhulicchuritalakah ॥ 68 ॥
gopivirahasantapto gopikakrtamajjanah ।
pralambabahurutphullapunḍarikavatamsakah ॥ 69 ॥
vilasalalitasmeragarbhalilavalokanah ।
sragbhusananulepaḍhyo jananyupahrtannabhuk ॥ 70 ॥
varasayyasayo radhapremasallapanirvrtah ।
yamunatatasamcari visartavrajaharsadah ॥ 71 ॥
kaliyakrodhajanakah vrddhahikulavestitah ।
kaliyahiphanaramganatah kaliyamardanah ॥ 72 ॥
nagapatnistutiprito nanavesasamrddhikrt ।
avisvaktadrgatmesah khadrgatmastutipriyah ॥ 73 ॥
sarvesvarassarvagunah prasiddhassarvasatvatah ।
akumthadhama candrarkadrstirakasanirmalah ॥ 74 ॥
anirdesyagatirnagavanitapatibhaiksadah ।
svamghrimudramkanagendramurdha kaliyasamstutah ॥ 75 ॥
abhayo visvatascaksuh stutottamagunah prabhuh ।
ahamatma marutpranah paramatma dyusirsavan ॥ 76 ॥
nagopayanahrstatma hradotsaritakaliyah ।
balabhadrasukhalapo gopalimgananirvrtah ॥ 77 ॥
davagnibhitagopalagopta davagninasanah ।
nayanacchadanakriḍalampato nrpacestitah ॥ 78 ॥
kakapaksadharassaumyo balavahakakeliman ।
balaghatitadurdharsapralambo balavatsalah ॥ 79 ॥
muñjatavyagnisamanah pravrtkalavinodavan ।
silanyastannabhrddaityasamharta sadvalasanah ॥ 80 ॥
sadaptagopikodgitah karnikaravatamsakah ।
natavesadharah padmamalamko gopikavrtah ॥ 81 ॥
gopimanoharapamgo venuvadanatatparah ।
vinyastavadanambhojascarusabdakrtananah ॥ 82 ॥
bimbadhararpitodaravenurvisvavimohanah ।
vrajasamvarnitasravyavenunadah srutipriyah ॥ 83 ॥
gogopagopijanmepsurbrahmendradyabhivanditah ।
gitasnutisaritpuro nadanartitabarhinah ॥ 84 ॥
ragapallavitasthanurgitanamitapadapah ।
vismaritatrnagrasamrgo mrgavilobhitah ॥ 85 ॥
vyaghradihimsrasahajavairaharta sugayanah ।
gaḍhodiritagovrndapremotkarnitatarnakah ॥ 86 ॥
nispandayanabrahmadiviksito visvavanditah ।
sakhotkarnasakuntaughaschatrayitabalahakah ॥ 87 ॥
prasannah paramanandascitrayitacaracarah ।
gopikamadano gopikucakumkumamudritah ॥ 88 ॥
gopikanyajalakriḍahrsto gopyamsukaprhat ।
skandharopitagopasragvasah kundanibhasmitah ॥ 89 ॥
gopinetrotpalasasi gopikayacitamsukah ।
gopinamaskriyadesta gopyekakaravanditah ॥ 90 ॥
gopyamjalivisesarthi gopakriḍavilobhitah ।
santavasasphuradgopikrtamjaliraghapahah ॥ 91 ॥
gopikelivilasarthi gopisampurnakamadah ।
gopastriivastrado gopicittacorah kutuhali ॥ 92 ॥
vrndavanapriyo gopabandhuryajvannayacita ।
yajñeso yajñabhavajño yajñapatnyabhivañchitah ॥ 93 ॥

munipatnivitirnannatrpto munivadhupriyah ।
dvijapatnyabhibhavajño dvijapatnivarapradah ॥ 94 ॥
pratiruddhasatimoksaprado dvijavimohita ।
munijñanaprado yajvastuto vasavayagavit ॥ 95 ॥
pitrproktakriyarupasakrayaganivaranah ।
sakra’marsakarassakravrstiprasamanonmukhah ॥ 96 ॥
govardhanadharo gopagovrndatranatatparah ।
govardhanagirichatracamḍadamḍabhujargalah ॥ 97 ॥
saptahavidhrtadrindro meghavahanagarvaha ।
bhujagroparivinyastaksmadharaksmabhrdacyutah ॥ 98 ॥
svasthanasthapitagirirgopidadhyaksatarcitah ।
sumanassumanovrstihrsto vasavavanditah ॥ 99 ॥
kamadhenupayahpurabhisiktassurabhistutah ।
dharamghrirosadhiroma dharmagopta manomayah ॥ 100 ॥
jñanayajñapriyassastranetrassarvarthasarathih ।
airavatakaranitaviyadgamgapluto vibhuh ॥ 101 ॥
brahmabhisikto gogopta sarvalokasubhamkarah ।
sarvavedamayo magnanandanvesipitrpriyah ॥ 102 ॥
varunodiritatmeksakautuko varunarcitah ।
varunanitajanako gopajñatatmavaibhavah ॥ 103 ॥
svarlokalokasamhrstagopavargatrivargadah ।
brahmahrdgopito gopadrasta brahmapadapradah ॥ 104 ॥
saraccandraviharotkah sripatirvasako ksamah ।
bhayapaho bhartrruddhagopikadhyanagocarah ॥ 105 ॥
gopikanayanasvadyo gopinarmoktinirvrtah ।
gopikamanaharano gopikasatayuthapah ॥ 106 ॥
vaijayantisragakalpo gopikamanavardhanah ।
gopakantasunirdesta kanto manmathamanmathah ॥ 107 ॥
svatmasyadattatambulah phalitotkrstayauvanah ।
vallavistanasaktakso vallavipremacalitah ॥ 108 ॥
gopicelamcalasino gopinetrabjasatpadah ।
rasakriḍasamasakto gopimanḍalamanḍanah ॥ 109 ॥
gopihemamanisrenimadhyendramanirujjvalah ।
vidyadharendusapaghnassamkhacuḍasiroharah ॥ 110 ॥
samkhacuḍasiroratnasamprinitabalo’naghah ।
aristaristakrddustakesidaityanisudanah ॥ 111 ॥
sarasassasmitamukhassusthiro virahakulah ।
samkarsanarpitapritirakruradhyanagocarah ॥ 112 ॥
akrurasamstuto guḍho gunavrtyupalaksitah ।
pramanagamyastanmatra’vayavi buddhitatparah ॥ 113 ॥
sarvapramanapramadhissarvapratyayasadhakah ।
purusasca pradhanatma viparyasavilocanah ॥ 114 ॥
madhurajanasamviksyo rajakapratighatakah ।
vicitrambarasamvito malakaravarapradah ॥ 115 ॥
kubjavakratvanirmokta kubjayauvanadayakah ।
kubjamgaragasurabhih kamsakodanḍakhanḍanah ॥ 116 ॥
dhirah kuvalayapiḍamardanah kamsabhitikrt ।
dantidantayudho ramgatrasako mallayuddhavit ॥ 117 ॥
canurahanta kamsarirdevakiharsadayakah ।
vasudevapadanamrah pitrbandhavimocanah ॥ 118 ॥
urvibhayapaho bhupa ugrasenadhipatyadah ।
ajñasthitasacinathassudharmanayanaksamah ॥ 119 ॥
adyo dvijatisatkarta sistacarapradarsakah ।
sandipanikrtabhyastavidyabhyasaikadhissudhih ॥ 120 ॥
gurvabhistakriyadaksah pascimodadhipujitah ।
hatapamcajanapraptapamcajanyo yamarcitah ॥ 121 ॥
dharmarajajayanitaguruputra urukramah ।
guruputrapradassasta madhurajasabhasadah ॥ 122 ॥
jamadagnyasamabhyarcyo gomantagirisamcarah ।
gomantadavasamano garuḍanitabhusanah ॥ 123 ॥
cakradyayudhasamsobhi jarasandhamadapahah ।
srgalavanipalaghnassrgalatmajarajyadah ॥ 124 ॥
vidhvastakalayavano mucukundavarapradah ।
ajñapitamahambhodhirdvarakapurakalpanah ॥ 125 ॥
dvarakanilayo rukmimanahanta yadudvahah ।
ruciro rukminijanih pradyumnajanakah prabhuh ॥ 126 ॥
apakrtatrilokartiraniruddhapitamahah ।
aniruddhapadanvesi cakri garuḍavahanah ॥ 127 ॥
banasurapuriroddha raksajvalanayantrajit ।
dhutapramathasamrambho jitamahesvarajvarah ॥ 128 ॥
satcakrasaktinirjeta bhutavetalamohakrt ।
sambhutrisulajicchambhujrmbhanassammbhusamstutah ॥ 129 ॥
indriyatmenduhrdayassarvayogesvaresvarah ।
hiranyagarbhahrdayo mohavartanivartanah ॥ 130 ॥
atmajñananidhirmedha kosastanmatrarupavan ।
indro’gnivadanah kalanabhassarvagamadhvagah ॥ 131 ॥
turiyasarvadhisaksi dvandvaramatmaduragah ।
ajñataparo vasyasriravyakrtaviharavan ॥ 132 ॥
atmapradipo vijñanamatratma sriniketanah ।
banabahuvanacchetta mahendrapritivardhanah ॥ 133 ॥
aniruddhanirodhajño jalesahrtagokulah ।
jalesavijayi virassatrajidratnayacakah ॥ 134 ॥
prasenanvesanodyukto jambavaddhrtaratnadah ।
jitarksarajatanayaharta jambavatipriyah ॥ 135 ॥
satyabhamapriyah kamassatadhanvasiroharah ।
kalindipatirakrurabandhurakruraratnadah ॥ 136 ॥
kaikeyiramano bhadrabharta nagnajitidhavah ।
madrimanoharassaibyapranabandhururukramah ॥ 137 ॥
susiladayito mitravindanetramahotsavah ।
laksmanavallabho ruddhapragjyotisamahapurah ॥ 138 ॥
surapasavrticchedi murarih krurayuddhavit।
hayagrivasiroharta sarvatma sarvadarsanah ॥ 139 ॥
narakasuravicchetta narakatmajarajyadah।
prthvistutah prakasatma hrdyo yajñaphalapradah ॥ 140 ॥
gunagrahi gunadrasta guḍhasvatma vibhutiman ।
kavirjagadupadrasta paramaksaravigrahah ॥ 141 ॥
prapannapalano mali mahad brahmavivardhanah ।
vacyavacakasaktyarthassarvavyakrtasiddhidah ॥ 142 ॥
svayamprabhuranirvedyassvaprakasascirantanah ।
nadatma mantrakotiso nanavadanirodhakah ॥ 143 ॥
kandarpakotilavanyah pararthaikaprayojakah ।
amarikrtadevaughah kanyakabandhamocanah ॥ 144 ॥
soḍasastrisahasresah kantah kantamanobhavah ।
kriḍaratnacalaharta varunacchatrasobhitah ॥ 145 ॥
sakrabhivanditassakrajananikunḍalapradah ।
aditiprastutastotro brahmanodghustacetanah ॥ 146 ॥
puranassamyami janmaliptah saḍvimsako’rthadah ।
yasasyanitiradyantarahitassatkathapriyah ॥ 147 ॥
brahmabodhah paranandah parijatapaharakah ।
paunḍrakapranaharanah kasirajanisudanah ॥ 148 ॥
krtyagarvaprasamano vicakravadhadiksitah ।
kamsavidhvamsanassambajanako ḍimmbhakardanah ॥ 149 ॥
munirgopta pitrvarapradassavanadiksitah ।
rathi sarathyanirdesta phalgunah phalgunipriyah ॥ 150 ॥
saptabdhistambhanodbhato harissaptabdhibhedanah ।
atmaprakasah purnasriradinarayaneksitah ॥ 151 ॥
vipraputrapradascaiva sarvamatrsutapradah ।
parthavismayakrtparthapranavarthaprabodhanah ॥ 152 ॥
kailasayatrasumukho badaryasramabhusanah ।
ghantakarnakriyamauḍhyattosito bhaktavatsalah ॥ 153 ॥
munivrndadibhirdhyeyo ghantakarnavarapradah ।
tapascaryaparasciravasah pimgajatadharah ॥ 154 ॥
pratyaksikrtabhutesassivastota sivastutah ।
krsnasvayamvaralokakautuki sarvasammatah ॥ 155 ॥
balasamrambhasamano baladarsitapanḍavah ।
yativesarjunabhistadayi sarvatmagocarah ॥ 156 ॥
subhadraphalgunodvahakarta prinitaphalgunah ।
khanḍavaprinitarcismanmayadanavamocanah ॥ 157 ॥
sulabho rajasuyarhayudhisthiraniyojakah ।
bhimarditajarasandho magadhatmajarajyadah ॥ 158 ॥
rajabandhananirmokta rajasuyagrapujanah ।
caidyadyasahano bhismastutassatvatapurvajah ॥ 159 ॥
sarvatmarthasamaharta mandaracaladharakah ।
yajñavatarah prahladapratijñapratipalakah ॥ 160 ॥
baliyajñasabhadhvamsi drptaksatrakulantakah ।
dasagrivantako jeta revatipremavallabhah ॥ 161 ॥
sarvavataradhisthata vedabahyavimohanah ।
kalidosanirakarta dasanama drḍhavratah ॥ 162 ॥
ameyatma jagatsvami vagmi caidyasiroharah ।
draupadiracitastotrah kesavah purusottamah ॥ 163 ॥
narayano madhupatirmadhavo dosavarjitah ।
govindah punḍarikakso visnusca madhusudanah ॥ 164 ॥
trivikramastrilokeso vamanah sridharah puman ।
hrsikeso vasudevah padmanabho mahahradah ॥ 165 ॥
damodarascaturvyuhah pamcalimanaraksanah ।
salvaghnassamaraslaghi dantavaktranibarhanah ॥ 166 ॥
damodarapriyasakha prthukasvadanapriyah ॥
ghrni damodarah srido gopipunaraveksakah ॥ 167 ॥
gopikamuktido yogi durvasastrptikarakah ।
avijñatavrajakirnapanḍavalokano jayi ॥ 168 ॥
parthasarathyaniratah prajñah panḍavadutyakrt ।
viduratithyasantustah kuntisantosadayakah ॥ 169 ॥
suyodhanatiraskarta duryodhanavikaravit ।
vidurabhisthuto nityo varsneyo mamgalatmakah ॥ 170 ॥
pamcavimsatitatvesascaturvimsatidehabhak ।
sarvanugrahakassarvadasarhasatatarcitah ॥ 171 ॥
acintyo madhuralapassadhudarsi durasadah ।
manusyadharmanugatah kauravendraksayeksita ॥ 172 ॥
upendro danavaratirurugito mahadyutih ।
brahmanyadevah srutiman gobrahmanahitasayah ॥ 173 ॥
varasilassivarambhassuvijñanavimurtiman ।
svabhavasuddhassanmitrassusaranyassulaksanah ॥ 174 ॥
dhrtarastragatodrstipradah karnavibhedanah ।
pratodadhrgvisvarupavismaritadhanamjayah ॥ 175 ॥
samaganapriyo dharmadhenurvarnottamo’vyayah ।
caturyugakriyakarta visvarupapradarsakah ॥ 176 ॥
brahmabodhaparitratapartho bhismarthacakrabhrt ।
arjunayasavidhvamsi kaladamstravibhusanah ॥ 177 ॥
sujatanantamahima svapnavyaparitarjunah ।
akalasandhyaghatanascakrantaritabhaskarah ॥ 178 ॥
dustapramathanah parthapratijñaparipalakah ।
sindhurajasirahpatasthanavakta vivekadrk ॥ 179 ॥
subhadrasokaharano dronotsekadivismitah ।
parthamanyunirakarta panḍavotsavadayakah ॥ 180 ॥
amgusthakrantakaunteyarathassakto’hisirsajit ।
kalakopaprasamano bhimasenajayapradah ॥ 181 ॥
asvatthamavadhayasatratapanḍusutah krti ।
isikastraprasamano drauniraksavicaranah ।182 ॥
parthapaharitadraunicuḍamanirabhamgurah ।
dhrtarastraparamrstabhimapratikrtismayah ॥ 183 ॥
bhismabuddhipradassantassaraccandranibhananah ।
gadagrajanma pamcalipratijñaparipalakah ॥ 184 ॥
gandharikopadrgguptadharmasunuranamayah ।
prapannartibhayacchetta bhismasalyavyadhavahah ॥ 185 ॥
santassantanavodirnasarvadharmasamahitah ।
smaritabrahmavidyarthapritapartho mahastravit ॥ 186 ॥
prasadaparamodaro gamgeyasugatipradah ।
vipaksapaksaksayakrtpariksitpranaraksanah ॥ 187 ॥
jagadgururdharmasunorvajimedhapravartakah ।
vihitarthaptasatkaro masakatparivartadah ॥ 188 ॥
uttamkaharsadatmiyadivyarupapradarsakah ।
janakavagatasvoktabharatassarvabhavanah ॥ 189 ॥
asoḍhayadavodreko vihitaptadipujanah ॥
samudrasthapitascaryamusalo vrsnivahakah ॥ 190 ॥
munisapayudhah padmasanaditridasarthitah ।
vrstipratyavaharotkassvadhamagamanotsukah ॥ 191 ॥
prabhasalokanodyukto nanavidhanimittakrt ।
sarvayadavasamsevyassarvotkrstaparicchadah ॥ 192 ॥
velakananasamcari velanilahrtasramah ।
kalatma yadavo’nantasstutisantustamanasah ॥ 193 ॥
dvijalokanasantustah punyatirthamahotsavah ।
satkarahladitasesabhusurassuravallabhah ॥ 194 ॥
punyatirthaplutah punyah punyadastirthapavanah ।
viprasatkrtagokotissatakotisuvarnadah ॥ 195 ॥
svamayamohita’sesavrsniviro visesavit ।
jalajayudhanirdesta svatmavesitayadavah ॥ 196 ॥
devatabhistavaradah krtakrtyah prasannadhih ।
sthirasesayutabalassahasraphaniviksanah ॥ 197 ॥
brahmavrksavaracchayasinah padmasanasthitah ।
pratyagatma svabhavarthah pranidhanaparayanah ॥ 198 ॥
vyadhesuviddhapujyamghrirnisadabhayamocanah ।
pulindastutisantustah pulindasugatipradah ॥ 199 ॥
darukarpitaparthadikaraniyoktirisita ।
divyadundubhisamyuktah puspavrstiprapujitah ॥ 200 ॥
puranah paramesanah purnabhuma paristutah ।
patiradyah param brahma paramatma paratparah ॥ 201 ॥
sriparamatma paratparah om namah iti-
phalasrutih
idam sahasram krsnasya namnam sarvarthadayakam ।
anantarupi bhagavan vyakhyatadau svayambhuve ॥ 202 ॥
tena proktam vasisthaya tato labdhva parasarah ।
vyasaya tena samproktam suko vyasadavaptavan ॥ 203 ॥
tacchisyairbahubhirbhumau khyapitam dvapare yuge ।
krsnajñaya hariharah kalau prakhyapayadvibhuh ॥ 204 ॥
idam pathati bhaktya yah srnoti ca samahitah ।
svasiddhyai prarthayantyenam tirthaksetradidevatah ॥ 205 ॥
prayascittanyasesani nalam yani vyapohitum ।
tani papani nasyanti sakrdasya prasamsanat ॥ 206 ॥
rnatrayavimuktasya srautasmartanuvartinah ।
rsestrimurtirupasya phalam vindedidam pathan ॥ 207 ॥
idam namasahasram yah pathatyetacchrnoti ca ।
sivalimgasahasrasya sa pratisthaphalam labhet ॥ 208 ॥
idam kiriti samjapya jayi pasupatastrabhak ।
krsnasya pranabhutassan krsnam sarathimaptavan ॥ 209 ॥
draupadya damayantya ca savitrya ca susilaya ।
duritani jitanyetajjapadaptam ca vañchitam ॥ 210 ॥
kimidam bahuna samsanmanavo modanirbharah ।
brahmanandamavapyante krsnasayujyamapnuyat ॥ 211 ॥
॥ iti krsnasahasranamastotram sampurnam ॥
srivisnudharmottaratah

banner

Leave a Reply

Submit Comment